Arsip Kategori: My Life Note
Sādhunām Jīvanam
साधूनां जीवनम्Sādhunāṁ JīvanamKehidupan Orang orang Baik कथा »»» Katha »»»Cerita गङ्गातीरे एक: साधु: आसीत्।स: साधु: उपकारं करोति स्म ।य: अपकारं करोति तस्यापि उपकारं करोति स्म।एकस्मिन् दिने स: गङ्गानद्यां स्नानं कर्तुं गतवान् ।नदीप्रवाहे एक: वृश्चिक: आगत: ।स: साधु: वृश्चिकं दृष्टवान् ।तं हस्तेन गृहीतवान् ।तीरे स्थापयितुं प्रयत्नं कृतवान्।किन्तु स: साधो: हस्तम् अदशत् ।साधु: तं त्यक्तवान् ।वृश्चिक: जलेLanjutkan membaca “Sādhunām Jīvanam”
